Declension table of ?tyājayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetyājayiṣyamāṇā tyājayiṣyamāṇe tyājayiṣyamāṇāḥ
Vocativetyājayiṣyamāṇe tyājayiṣyamāṇe tyājayiṣyamāṇāḥ
Accusativetyājayiṣyamāṇām tyājayiṣyamāṇe tyājayiṣyamāṇāḥ
Instrumentaltyājayiṣyamāṇayā tyājayiṣyamāṇābhyām tyājayiṣyamāṇābhiḥ
Dativetyājayiṣyamāṇāyai tyājayiṣyamāṇābhyām tyājayiṣyamāṇābhyaḥ
Ablativetyājayiṣyamāṇāyāḥ tyājayiṣyamāṇābhyām tyājayiṣyamāṇābhyaḥ
Genitivetyājayiṣyamāṇāyāḥ tyājayiṣyamāṇayoḥ tyājayiṣyamāṇānām
Locativetyājayiṣyamāṇāyām tyājayiṣyamāṇayoḥ tyājayiṣyamāṇāsu

Adverb -tyājayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria