Declension table of ?tyājayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetyājayiṣyamāṇam tyājayiṣyamāṇe tyājayiṣyamāṇāni
Vocativetyājayiṣyamāṇa tyājayiṣyamāṇe tyājayiṣyamāṇāni
Accusativetyājayiṣyamāṇam tyājayiṣyamāṇe tyājayiṣyamāṇāni
Instrumentaltyājayiṣyamāṇena tyājayiṣyamāṇābhyām tyājayiṣyamāṇaiḥ
Dativetyājayiṣyamāṇāya tyājayiṣyamāṇābhyām tyājayiṣyamāṇebhyaḥ
Ablativetyājayiṣyamāṇāt tyājayiṣyamāṇābhyām tyājayiṣyamāṇebhyaḥ
Genitivetyājayiṣyamāṇasya tyājayiṣyamāṇayoḥ tyājayiṣyamāṇānām
Locativetyājayiṣyamāṇe tyājayiṣyamāṇayoḥ tyājayiṣyamāṇeṣu

Compound tyājayiṣyamāṇa -

Adverb -tyājayiṣyamāṇam -tyājayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria