सुबन्तावली ?त्याजयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्याजयिष्यमाणः त्याजयिष्यमाणौ त्याजयिष्यमाणाः
सम्बोधनम्त्याजयिष्यमाण त्याजयिष्यमाणौ त्याजयिष्यमाणाः
द्वितीयात्याजयिष्यमाणम् त्याजयिष्यमाणौ त्याजयिष्यमाणान्
तृतीयात्याजयिष्यमाणेन त्याजयिष्यमाणाभ्याम् त्याजयिष्यमाणैः त्याजयिष्यमाणेभिः
चतुर्थीत्याजयिष्यमाणाय त्याजयिष्यमाणाभ्याम् त्याजयिष्यमाणेभ्यः
पञ्चमीत्याजयिष्यमाणात् त्याजयिष्यमाणाभ्याम् त्याजयिष्यमाणेभ्यः
षष्ठीत्याजयिष्यमाणस्य त्याजयिष्यमाणयोः त्याजयिष्यमाणानाम्
सप्तमीत्याजयिष्यमाणे त्याजयिष्यमाणयोः त्याजयिष्यमाणेषु

समास त्याजयिष्यमाण

अव्यय ॰त्याजयिष्यमाणम् ॰त्याजयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria