सुबन्तावली त्याजक

Roma

नपुंसकम्एकद्विबहु
प्रथमात्याजकम् त्याजके त्याजकानि
सम्बोधनम्त्याजक त्याजके त्याजकानि
द्वितीयात्याजकम् त्याजके त्याजकानि
तृतीयात्याजकेन त्याजकाभ्याम् त्याजकैः
चतुर्थीत्याजकाय त्याजकाभ्याम् त्याजकेभ्यः
पञ्चमीत्याजकात् त्याजकाभ्याम् त्याजकेभ्यः
षष्ठीत्याजकस्य त्याजकयोः त्याजकानाम्
सप्तमीत्याजके त्याजकयोः त्याजकेषु

समास त्याजक

अव्यय ॰त्याजकम् ॰त्याजकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria