सुबन्तावली ?त्वेषप्रतीकRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | त्वेषप्रतीकः | त्वेषप्रतीकौ | त्वेषप्रतीकाः |
सम्बोधनम् | त्वेषप्रतीक | त्वेषप्रतीकौ | त्वेषप्रतीकाः |
द्वितीया | त्वेषप्रतीकम् | त्वेषप्रतीकौ | त्वेषप्रतीकान् |
तृतीया | त्वेषप्रतीकेन | त्वेषप्रतीकाभ्याम् | त्वेषप्रतीकैः त्वेषप्रतीकेभिः |
चतुर्थी | त्वेषप्रतीकाय | त्वेषप्रतीकाभ्याम् | त्वेषप्रतीकेभ्यः |
पञ्चमी | त्वेषप्रतीकात् | त्वेषप्रतीकाभ्याम् | त्वेषप्रतीकेभ्यः |
षष्ठी | त्वेषप्रतीकस्य | त्वेषप्रतीकयोः | त्वेषप्रतीकानाम् |
सप्तमी | त्वेषप्रतीके | त्वेषप्रतीकयोः | त्वेषप्रतीकेषु |