Declension table of ?tvaritavatī

Deva

FeminineSingularDualPlural
Nominativetvaritavatī tvaritavatyau tvaritavatyaḥ
Vocativetvaritavati tvaritavatyau tvaritavatyaḥ
Accusativetvaritavatīm tvaritavatyau tvaritavatīḥ
Instrumentaltvaritavatyā tvaritavatībhyām tvaritavatībhiḥ
Dativetvaritavatyai tvaritavatībhyām tvaritavatībhyaḥ
Ablativetvaritavatyāḥ tvaritavatībhyām tvaritavatībhyaḥ
Genitivetvaritavatyāḥ tvaritavatyoḥ tvaritavatīnām
Locativetvaritavatyām tvaritavatyoḥ tvaritavatīṣu

Compound tvaritavati - tvaritavatī -

Adverb -tvaritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria