Declension table of ?tvaritavat

Deva

NeuterSingularDualPlural
Nominativetvaritavat tvaritavantī tvaritavatī tvaritavanti
Vocativetvaritavat tvaritavantī tvaritavatī tvaritavanti
Accusativetvaritavat tvaritavantī tvaritavatī tvaritavanti
Instrumentaltvaritavatā tvaritavadbhyām tvaritavadbhiḥ
Dativetvaritavate tvaritavadbhyām tvaritavadbhyaḥ
Ablativetvaritavataḥ tvaritavadbhyām tvaritavadbhyaḥ
Genitivetvaritavataḥ tvaritavatoḥ tvaritavatām
Locativetvaritavati tvaritavatoḥ tvaritavatsu

Adverb -tvaritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria