Declension table of ?tvariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetvariṣyamāṇā tvariṣyamāṇe tvariṣyamāṇāḥ
Vocativetvariṣyamāṇe tvariṣyamāṇe tvariṣyamāṇāḥ
Accusativetvariṣyamāṇām tvariṣyamāṇe tvariṣyamāṇāḥ
Instrumentaltvariṣyamāṇayā tvariṣyamāṇābhyām tvariṣyamāṇābhiḥ
Dativetvariṣyamāṇāyai tvariṣyamāṇābhyām tvariṣyamāṇābhyaḥ
Ablativetvariṣyamāṇāyāḥ tvariṣyamāṇābhyām tvariṣyamāṇābhyaḥ
Genitivetvariṣyamāṇāyāḥ tvariṣyamāṇayoḥ tvariṣyamāṇānām
Locativetvariṣyamāṇāyām tvariṣyamāṇayoḥ tvariṣyamāṇāsu

Adverb -tvariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria