Declension table of ?tvariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetvariṣyamāṇam tvariṣyamāṇe tvariṣyamāṇāni
Vocativetvariṣyamāṇa tvariṣyamāṇe tvariṣyamāṇāni
Accusativetvariṣyamāṇam tvariṣyamāṇe tvariṣyamāṇāni
Instrumentaltvariṣyamāṇena tvariṣyamāṇābhyām tvariṣyamāṇaiḥ
Dativetvariṣyamāṇāya tvariṣyamāṇābhyām tvariṣyamāṇebhyaḥ
Ablativetvariṣyamāṇāt tvariṣyamāṇābhyām tvariṣyamāṇebhyaḥ
Genitivetvariṣyamāṇasya tvariṣyamāṇayoḥ tvariṣyamāṇānām
Locativetvariṣyamāṇe tvariṣyamāṇayoḥ tvariṣyamāṇeṣu

Compound tvariṣyamāṇa -

Adverb -tvariṣyamāṇam -tvariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria