सुबन्तावली ?त्वरिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्वरिष्यमाणः त्वरिष्यमाणौ त्वरिष्यमाणाः
सम्बोधनम्त्वरिष्यमाण त्वरिष्यमाणौ त्वरिष्यमाणाः
द्वितीयात्वरिष्यमाणम् त्वरिष्यमाणौ त्वरिष्यमाणान्
तृतीयात्वरिष्यमाणेन त्वरिष्यमाणाभ्याम् त्वरिष्यमाणैः त्वरिष्यमाणेभिः
चतुर्थीत्वरिष्यमाणाय त्वरिष्यमाणाभ्याम् त्वरिष्यमाणेभ्यः
पञ्चमीत्वरिष्यमाणात् त्वरिष्यमाणाभ्याम् त्वरिष्यमाणेभ्यः
षष्ठीत्वरिष्यमाणस्य त्वरिष्यमाणयोः त्वरिष्यमाणानाम्
सप्तमीत्वरिष्यमाणे त्वरिष्यमाणयोः त्वरिष्यमाणेषु

समास त्वरिष्यमाण

अव्यय ॰त्वरिष्यमाणम् ॰त्वरिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria