Declension table of ?tvarayitavya

Deva

MasculineSingularDualPlural
Nominativetvarayitavyaḥ tvarayitavyau tvarayitavyāḥ
Vocativetvarayitavya tvarayitavyau tvarayitavyāḥ
Accusativetvarayitavyam tvarayitavyau tvarayitavyān
Instrumentaltvarayitavyena tvarayitavyābhyām tvarayitavyaiḥ tvarayitavyebhiḥ
Dativetvarayitavyāya tvarayitavyābhyām tvarayitavyebhyaḥ
Ablativetvarayitavyāt tvarayitavyābhyām tvarayitavyebhyaḥ
Genitivetvarayitavyasya tvarayitavyayoḥ tvarayitavyānām
Locativetvarayitavye tvarayitavyayoḥ tvarayitavyeṣu

Compound tvarayitavya -

Adverb -tvarayitavyam -tvarayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria