Declension table of ?tvarayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetvarayiṣyamāṇam tvarayiṣyamāṇe tvarayiṣyamāṇāni
Vocativetvarayiṣyamāṇa tvarayiṣyamāṇe tvarayiṣyamāṇāni
Accusativetvarayiṣyamāṇam tvarayiṣyamāṇe tvarayiṣyamāṇāni
Instrumentaltvarayiṣyamāṇena tvarayiṣyamāṇābhyām tvarayiṣyamāṇaiḥ
Dativetvarayiṣyamāṇāya tvarayiṣyamāṇābhyām tvarayiṣyamāṇebhyaḥ
Ablativetvarayiṣyamāṇāt tvarayiṣyamāṇābhyām tvarayiṣyamāṇebhyaḥ
Genitivetvarayiṣyamāṇasya tvarayiṣyamāṇayoḥ tvarayiṣyamāṇānām
Locativetvarayiṣyamāṇe tvarayiṣyamāṇayoḥ tvarayiṣyamāṇeṣu

Compound tvarayiṣyamāṇa -

Adverb -tvarayiṣyamāṇam -tvarayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria