सुबन्तावली ?त्वरयत्

Roma

पुमान्एकद्विबहु
प्रथमात्वरयन् त्वरयन्तौ त्वरयन्तः
सम्बोधनम्त्वरयन् त्वरयन्तौ त्वरयन्तः
द्वितीयात्वरयन्तम् त्वरयन्तौ त्वरयतः
तृतीयात्वरयता त्वरयद्भ्याम् त्वरयद्भिः
चतुर्थीत्वरयते त्वरयद्भ्याम् त्वरयद्भ्यः
पञ्चमीत्वरयतः त्वरयद्भ्याम् त्वरयद्भ्यः
षष्ठीत्वरयतः त्वरयतोः त्वरयताम्
सप्तमीत्वरयति त्वरयतोः त्वरयत्सु

समास त्वरयत्

अव्यय ॰त्वरयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria