सुबन्तावली ?त्वरयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमात्वरयन्ती त्वरयन्त्यौ त्वरयन्त्यः
सम्बोधनम्त्वरयन्ति त्वरयन्त्यौ त्वरयन्त्यः
द्वितीयात्वरयन्तीम् त्वरयन्त्यौ त्वरयन्तीः
तृतीयात्वरयन्त्या त्वरयन्तीभ्याम् त्वरयन्तीभिः
चतुर्थीत्वरयन्त्यै त्वरयन्तीभ्याम् त्वरयन्तीभ्यः
पञ्चमीत्वरयन्त्याः त्वरयन्तीभ्याम् त्वरयन्तीभ्यः
षष्ठीत्वरयन्त्याः त्वरयन्त्योः त्वरयन्तीनाम्
सप्तमीत्वरयन्त्याम् त्वरयन्त्योः त्वरयन्तीषु

समास त्वरयन्ति त्वरयन्ती

अव्यय ॰त्वरयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria