Declension table of tvaraṇīya

Deva

MasculineSingularDualPlural
Nominativetvaraṇīyaḥ tvaraṇīyau tvaraṇīyāḥ
Vocativetvaraṇīya tvaraṇīyau tvaraṇīyāḥ
Accusativetvaraṇīyam tvaraṇīyau tvaraṇīyān
Instrumentaltvaraṇīyena tvaraṇīyābhyām tvaraṇīyaiḥ tvaraṇīyebhiḥ
Dativetvaraṇīyāya tvaraṇīyābhyām tvaraṇīyebhyaḥ
Ablativetvaraṇīyāt tvaraṇīyābhyām tvaraṇīyebhyaḥ
Genitivetvaraṇīyasya tvaraṇīyayoḥ tvaraṇīyānām
Locativetvaraṇīye tvaraṇīyayoḥ tvaraṇīyeṣu

Compound tvaraṇīya -

Adverb -tvaraṇīyam -tvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria