सुबन्तावली ?त्वक्पत्त्री

Roma

स्त्रीएकद्विबहु
प्रथमात्वक्पत्त्री त्वक्पत्त्र्यौ त्वक्पत्त्र्यः
सम्बोधनम्त्वक्पत्त्रि त्वक्पत्त्र्यौ त्वक्पत्त्र्यः
द्वितीयात्वक्पत्त्रीम् त्वक्पत्त्र्यौ त्वक्पत्त्रीः
तृतीयात्वक्पत्त्र्या त्वक्पत्त्रीभ्याम् त्वक्पत्त्रीभिः
चतुर्थीत्वक्पत्त्र्यै त्वक्पत्त्रीभ्याम् त्वक्पत्त्रीभ्यः
पञ्चमीत्वक्पत्त्र्याः त्वक्पत्त्रीभ्याम् त्वक्पत्त्रीभ्यः
षष्ठीत्वक्पत्त्र्याः त्वक्पत्त्र्योः त्वक्पत्त्रीणाम्
सप्तमीत्वक्पत्त्र्याम् त्वक्पत्त्र्योः त्वक्पत्त्रीषु

समास त्वक्पत्त्रि त्वक्पत्त्री

अव्यय ॰त्वक्पत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria