सुबन्तावली ?त्वक्पत्त्र

Roma

पुमान्एकद्विबहु
प्रथमात्वक्पत्त्रः त्वक्पत्त्रौ त्वक्पत्त्राः
सम्बोधनम्त्वक्पत्त्र त्वक्पत्त्रौ त्वक्पत्त्राः
द्वितीयात्वक्पत्त्रम् त्वक्पत्त्रौ त्वक्पत्त्रान्
तृतीयात्वक्पत्त्रेण त्वक्पत्त्राभ्याम् त्वक्पत्त्रैः त्वक्पत्त्रेभिः
चतुर्थीत्वक्पत्त्राय त्वक्पत्त्राभ्याम् त्वक्पत्त्रेभ्यः
पञ्चमीत्वक्पत्त्रात् त्वक्पत्त्राभ्याम् त्वक्पत्त्रेभ्यः
षष्ठीत्वक्पत्त्रस्य त्वक्पत्त्रयोः त्वक्पत्त्राणाम्
सप्तमीत्वक्पत्त्रे त्वक्पत्त्रयोः त्वक्पत्त्रेषु

समास त्वक्पत्त्र

अव्यय ॰त्वक्पत्त्रम् ॰त्वक्पत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria