Declension table of ?tvakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetvakṣyamāṇā tvakṣyamāṇe tvakṣyamāṇāḥ
Vocativetvakṣyamāṇe tvakṣyamāṇe tvakṣyamāṇāḥ
Accusativetvakṣyamāṇām tvakṣyamāṇe tvakṣyamāṇāḥ
Instrumentaltvakṣyamāṇayā tvakṣyamāṇābhyām tvakṣyamāṇābhiḥ
Dativetvakṣyamāṇāyai tvakṣyamāṇābhyām tvakṣyamāṇābhyaḥ
Ablativetvakṣyamāṇāyāḥ tvakṣyamāṇābhyām tvakṣyamāṇābhyaḥ
Genitivetvakṣyamāṇāyāḥ tvakṣyamāṇayoḥ tvakṣyamāṇānām
Locativetvakṣyamāṇāyām tvakṣyamāṇayoḥ tvakṣyamāṇāsu

Adverb -tvakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria