Declension table of ?tvakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetvakṣyamāṇam tvakṣyamāṇe tvakṣyamāṇāni
Vocativetvakṣyamāṇa tvakṣyamāṇe tvakṣyamāṇāni
Accusativetvakṣyamāṇam tvakṣyamāṇe tvakṣyamāṇāni
Instrumentaltvakṣyamāṇena tvakṣyamāṇābhyām tvakṣyamāṇaiḥ
Dativetvakṣyamāṇāya tvakṣyamāṇābhyām tvakṣyamāṇebhyaḥ
Ablativetvakṣyamāṇāt tvakṣyamāṇābhyām tvakṣyamāṇebhyaḥ
Genitivetvakṣyamāṇasya tvakṣyamāṇayoḥ tvakṣyamāṇānām
Locativetvakṣyamāṇe tvakṣyamāṇayoḥ tvakṣyamāṇeṣu

Compound tvakṣyamāṇa -

Adverb -tvakṣyamāṇam -tvakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria