Declension table of ?tvakṣitavyā

Deva

FeminineSingularDualPlural
Nominativetvakṣitavyā tvakṣitavye tvakṣitavyāḥ
Vocativetvakṣitavye tvakṣitavye tvakṣitavyāḥ
Accusativetvakṣitavyām tvakṣitavye tvakṣitavyāḥ
Instrumentaltvakṣitavyayā tvakṣitavyābhyām tvakṣitavyābhiḥ
Dativetvakṣitavyāyai tvakṣitavyābhyām tvakṣitavyābhyaḥ
Ablativetvakṣitavyāyāḥ tvakṣitavyābhyām tvakṣitavyābhyaḥ
Genitivetvakṣitavyāyāḥ tvakṣitavyayoḥ tvakṣitavyānām
Locativetvakṣitavyāyām tvakṣitavyayoḥ tvakṣitavyāsu

Adverb -tvakṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria