Declension table of ?tvakṣitavya

Deva

NeuterSingularDualPlural
Nominativetvakṣitavyam tvakṣitavye tvakṣitavyāni
Vocativetvakṣitavya tvakṣitavye tvakṣitavyāni
Accusativetvakṣitavyam tvakṣitavye tvakṣitavyāni
Instrumentaltvakṣitavyena tvakṣitavyābhyām tvakṣitavyaiḥ
Dativetvakṣitavyāya tvakṣitavyābhyām tvakṣitavyebhyaḥ
Ablativetvakṣitavyāt tvakṣitavyābhyām tvakṣitavyebhyaḥ
Genitivetvakṣitavyasya tvakṣitavyayoḥ tvakṣitavyānām
Locativetvakṣitavye tvakṣitavyayoḥ tvakṣitavyeṣu

Compound tvakṣitavya -

Adverb -tvakṣitavyam -tvakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria