Declension table of ?tvakṣiṣyat

Deva

NeuterSingularDualPlural
Nominativetvakṣiṣyat tvakṣiṣyantī tvakṣiṣyatī tvakṣiṣyanti
Vocativetvakṣiṣyat tvakṣiṣyantī tvakṣiṣyatī tvakṣiṣyanti
Accusativetvakṣiṣyat tvakṣiṣyantī tvakṣiṣyatī tvakṣiṣyanti
Instrumentaltvakṣiṣyatā tvakṣiṣyadbhyām tvakṣiṣyadbhiḥ
Dativetvakṣiṣyate tvakṣiṣyadbhyām tvakṣiṣyadbhyaḥ
Ablativetvakṣiṣyataḥ tvakṣiṣyadbhyām tvakṣiṣyadbhyaḥ
Genitivetvakṣiṣyataḥ tvakṣiṣyatoḥ tvakṣiṣyatām
Locativetvakṣiṣyati tvakṣiṣyatoḥ tvakṣiṣyatsu

Adverb -tvakṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria