सुबन्तावली ?त्वक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमात्वक्षिष्यन्ती त्वक्षिष्यन्त्यौ त्वक्षिष्यन्त्यः
सम्बोधनम्त्वक्षिष्यन्ति त्वक्षिष्यन्त्यौ त्वक्षिष्यन्त्यः
द्वितीयात्वक्षिष्यन्तीम् त्वक्षिष्यन्त्यौ त्वक्षिष्यन्तीः
तृतीयात्वक्षिष्यन्त्या त्वक्षिष्यन्तीभ्याम् त्वक्षिष्यन्तीभिः
चतुर्थीत्वक्षिष्यन्त्यै त्वक्षिष्यन्तीभ्याम् त्वक्षिष्यन्तीभ्यः
पञ्चमीत्वक्षिष्यन्त्याः त्वक्षिष्यन्तीभ्याम् त्वक्षिष्यन्तीभ्यः
षष्ठीत्वक्षिष्यन्त्याः त्वक्षिष्यन्त्योः त्वक्षिष्यन्तीनाम्
सप्तमीत्वक्षिष्यन्त्याम् त्वक्षिष्यन्त्योः त्वक्षिष्यन्तीषु

समास त्वक्षिष्यन्ति त्वक्षिष्यन्ती

अव्यय ॰त्वक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria