Declension table of ?tvakṣat

Deva

MasculineSingularDualPlural
Nominativetvakṣan tvakṣantau tvakṣantaḥ
Vocativetvakṣan tvakṣantau tvakṣantaḥ
Accusativetvakṣantam tvakṣantau tvakṣataḥ
Instrumentaltvakṣatā tvakṣadbhyām tvakṣadbhiḥ
Dativetvakṣate tvakṣadbhyām tvakṣadbhyaḥ
Ablativetvakṣataḥ tvakṣadbhyām tvakṣadbhyaḥ
Genitivetvakṣataḥ tvakṣatoḥ tvakṣatām
Locativetvakṣati tvakṣatoḥ tvakṣatsu

Compound tvakṣat -

Adverb -tvakṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria