Declension table of ?tvakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativetvakṣaṇīyā tvakṣaṇīye tvakṣaṇīyāḥ
Vocativetvakṣaṇīye tvakṣaṇīye tvakṣaṇīyāḥ
Accusativetvakṣaṇīyām tvakṣaṇīye tvakṣaṇīyāḥ
Instrumentaltvakṣaṇīyayā tvakṣaṇīyābhyām tvakṣaṇīyābhiḥ
Dativetvakṣaṇīyāyai tvakṣaṇīyābhyām tvakṣaṇīyābhyaḥ
Ablativetvakṣaṇīyāyāḥ tvakṣaṇīyābhyām tvakṣaṇīyābhyaḥ
Genitivetvakṣaṇīyāyāḥ tvakṣaṇīyayoḥ tvakṣaṇīyānām
Locativetvakṣaṇīyāyām tvakṣaṇīyayoḥ tvakṣaṇīyāsu

Adverb -tvakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria