Declension table of tvadanya

Deva

NeuterSingularDualPlural
Nominativetvadanyam tvadanye tvadanyāni
Vocativetvadanya tvadanye tvadanyāni
Accusativetvadanyam tvadanye tvadanyāni
Instrumentaltvadanyena tvadanyābhyām tvadanyaiḥ
Dativetvadanyāya tvadanyābhyām tvadanyebhyaḥ
Ablativetvadanyāt tvadanyābhyām tvadanyebhyaḥ
Genitivetvadanyasya tvadanyayoḥ tvadanyānām
Locativetvadanye tvadanyayoḥ tvadanyeṣu

Compound tvadanya -

Adverb -tvadanyam -tvadanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria