Declension table of ?tvaṣṭavat

Deva

NeuterSingularDualPlural
Nominativetvaṣṭavat tvaṣṭavantī tvaṣṭavatī tvaṣṭavanti
Vocativetvaṣṭavat tvaṣṭavantī tvaṣṭavatī tvaṣṭavanti
Accusativetvaṣṭavat tvaṣṭavantī tvaṣṭavatī tvaṣṭavanti
Instrumentaltvaṣṭavatā tvaṣṭavadbhyām tvaṣṭavadbhiḥ
Dativetvaṣṭavate tvaṣṭavadbhyām tvaṣṭavadbhyaḥ
Ablativetvaṣṭavataḥ tvaṣṭavadbhyām tvaṣṭavadbhyaḥ
Genitivetvaṣṭavataḥ tvaṣṭavatoḥ tvaṣṭavatām
Locativetvaṣṭavati tvaṣṭavatoḥ tvaṣṭavatsu

Adverb -tvaṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria