Declension table of ?tvaṣṭavat

Deva

MasculineSingularDualPlural
Nominativetvaṣṭavān tvaṣṭavantau tvaṣṭavantaḥ
Vocativetvaṣṭavan tvaṣṭavantau tvaṣṭavantaḥ
Accusativetvaṣṭavantam tvaṣṭavantau tvaṣṭavataḥ
Instrumentaltvaṣṭavatā tvaṣṭavadbhyām tvaṣṭavadbhiḥ
Dativetvaṣṭavate tvaṣṭavadbhyām tvaṣṭavadbhyaḥ
Ablativetvaṣṭavataḥ tvaṣṭavadbhyām tvaṣṭavadbhyaḥ
Genitivetvaṣṭavataḥ tvaṣṭavatoḥ tvaṣṭavatām
Locativetvaṣṭavati tvaṣṭavatoḥ tvaṣṭavatsu

Compound tvaṣṭavat -

Adverb -tvaṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria