Declension table of ?tvaṣṭa

Deva

MasculineSingularDualPlural
Nominativetvaṣṭaḥ tvaṣṭau tvaṣṭāḥ
Vocativetvaṣṭa tvaṣṭau tvaṣṭāḥ
Accusativetvaṣṭam tvaṣṭau tvaṣṭān
Instrumentaltvaṣṭena tvaṣṭābhyām tvaṣṭaiḥ tvaṣṭebhiḥ
Dativetvaṣṭāya tvaṣṭābhyām tvaṣṭebhyaḥ
Ablativetvaṣṭāt tvaṣṭābhyām tvaṣṭebhyaḥ
Genitivetvaṣṭasya tvaṣṭayoḥ tvaṣṭānām
Locativetvaṣṭe tvaṣṭayoḥ tvaṣṭeṣu

Compound tvaṣṭa -

Adverb -tvaṣṭam -tvaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria