सुबन्तावली ?त्वञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमात्वञ्चिष्यन्ती त्वञ्चिष्यन्त्यौ त्वञ्चिष्यन्त्यः
सम्बोधनम्त्वञ्चिष्यन्ति त्वञ्चिष्यन्त्यौ त्वञ्चिष्यन्त्यः
द्वितीयात्वञ्चिष्यन्तीम् त्वञ्चिष्यन्त्यौ त्वञ्चिष्यन्तीः
तृतीयात्वञ्चिष्यन्त्या त्वञ्चिष्यन्तीभ्याम् त्वञ्चिष्यन्तीभिः
चतुर्थीत्वञ्चिष्यन्त्यै त्वञ्चिष्यन्तीभ्याम् त्वञ्चिष्यन्तीभ्यः
पञ्चमीत्वञ्चिष्यन्त्याः त्वञ्चिष्यन्तीभ्याम् त्वञ्चिष्यन्तीभ्यः
षष्ठीत्वञ्चिष्यन्त्याः त्वञ्चिष्यन्त्योः त्वञ्चिष्यन्तीनाम्
सप्तमीत्वञ्चिष्यन्त्याम् त्वञ्चिष्यन्त्योः त्वञ्चिष्यन्तीषु

समास त्वञ्चिष्यन्ति त्वञ्चिष्यन्ती

अव्यय ॰त्वञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria