सुबन्तावली ?त्वञ्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्वञ्चिष्यमाणः त्वञ्चिष्यमाणौ त्वञ्चिष्यमाणाः
सम्बोधनम्त्वञ्चिष्यमाण त्वञ्चिष्यमाणौ त्वञ्चिष्यमाणाः
द्वितीयात्वञ्चिष्यमाणम् त्वञ्चिष्यमाणौ त्वञ्चिष्यमाणान्
तृतीयात्वञ्चिष्यमाणेन त्वञ्चिष्यमाणाभ्याम् त्वञ्चिष्यमाणैः त्वञ्चिष्यमाणेभिः
चतुर्थीत्वञ्चिष्यमाणाय त्वञ्चिष्यमाणाभ्याम् त्वञ्चिष्यमाणेभ्यः
पञ्चमीत्वञ्चिष्यमाणात् त्वञ्चिष्यमाणाभ्याम् त्वञ्चिष्यमाणेभ्यः
षष्ठीत्वञ्चिष्यमाणस्य त्वञ्चिष्यमाणयोः त्वञ्चिष्यमाणानाम्
सप्तमीत्वञ्चिष्यमाणे त्वञ्चिष्यमाणयोः त्वञ्चिष्यमाणेषु

समास त्वञ्चिष्यमाण

अव्यय ॰त्वञ्चिष्यमाणम् ॰त्वञ्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria