सुबन्तावली ?तुविशुष्माRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुविशुष्मा | तुविशुष्मे | तुविशुष्माः |
सम्बोधनम् | तुविशुष्मे | तुविशुष्मे | तुविशुष्माः |
द्वितीया | तुविशुष्माम् | तुविशुष्मे | तुविशुष्माः |
तृतीया | तुविशुष्मया | तुविशुष्माभ्याम् | तुविशुष्माभिः |
चतुर्थी | तुविशुष्मायै | तुविशुष्माभ्याम् | तुविशुष्माभ्यः |
पञ्चमी | तुविशुष्मायाः | तुविशुष्माभ्याम् | तुविशुष्माभ्यः |
षष्ठी | तुविशुष्मायाः | तुविशुष्मयोः | तुविशुष्माणाम् |
सप्तमी | तुविशुष्मायाम् | तुविशुष्मयोः | तुविशुष्मासु |