Declension table of ?tuviśuṣma

Deva

MasculineSingularDualPlural
Nominativetuviśuṣmaḥ tuviśuṣmau tuviśuṣmāḥ
Vocativetuviśuṣma tuviśuṣmau tuviśuṣmāḥ
Accusativetuviśuṣmam tuviśuṣmau tuviśuṣmān
Instrumentaltuviśuṣmeṇa tuviśuṣmābhyām tuviśuṣmaiḥ tuviśuṣmebhiḥ
Dativetuviśuṣmāya tuviśuṣmābhyām tuviśuṣmebhyaḥ
Ablativetuviśuṣmāt tuviśuṣmābhyām tuviśuṣmebhyaḥ
Genitivetuviśuṣmasya tuviśuṣmayoḥ tuviśuṣmāṇām
Locativetuviśuṣme tuviśuṣmayoḥ tuviśuṣmeṣu

Compound tuviśuṣma -

Adverb -tuviśuṣmam -tuviśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria