सुबन्तावली ?तुविमघा

Roma

स्त्रीएकद्विबहु
प्रथमातुविमघा तुविमघे तुविमघाः
सम्बोधनम्तुविमघे तुविमघे तुविमघाः
द्वितीयातुविमघाम् तुविमघे तुविमघाः
तृतीयातुविमघया तुविमघाभ्याम् तुविमघाभिः
चतुर्थीतुविमघायै तुविमघाभ्याम् तुविमघाभ्यः
पञ्चमीतुविमघायाः तुविमघाभ्याम् तुविमघाभ्यः
षष्ठीतुविमघायाः तुविमघयोः तुविमघानाम्
सप्तमीतुविमघायाम् तुविमघयोः तुविमघासु

अव्यय ॰तुविमघम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria