सुबन्तावली ?तुविजाताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुविजाता | तुविजाते | तुविजाताः |
सम्बोधनम् | तुविजाते | तुविजाते | तुविजाताः |
द्वितीया | तुविजाताम् | तुविजाते | तुविजाताः |
तृतीया | तुविजातया | तुविजाताभ्याम् | तुविजाताभिः |
चतुर्थी | तुविजातायै | तुविजाताभ्याम् | तुविजाताभ्यः |
पञ्चमी | तुविजातायाः | तुविजाताभ्याम् | तुविजाताभ्यः |
षष्ठी | तुविजातायाः | तुविजातयोः | तुविजातानाम् |
सप्तमी | तुविजातायाम् | तुविजातयोः | तुविजातासु |