सुबन्तावली ?तुविजातRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | तुविजातः | तुविजातौ | तुविजाताः |
सम्बोधनम् | तुविजात | तुविजातौ | तुविजाताः |
द्वितीया | तुविजातम् | तुविजातौ | तुविजातान् |
तृतीया | तुविजातेन | तुविजाताभ्याम् | तुविजातैः तुविजातेभिः |
चतुर्थी | तुविजाताय | तुविजाताभ्याम् | तुविजातेभ्यः |
पञ्चमी | तुविजातात् | तुविजाताभ्याम् | तुविजातेभ्यः |
षष्ठी | तुविजातस्य | तुविजातयोः | तुविजातानाम् |
सप्तमी | तुविजाते | तुविजातयोः | तुविजातेषु |