Declension table of ?tuvīrava

Deva

MasculineSingularDualPlural
Nominativetuvīravaḥ tuvīravau tuvīravāḥ
Vocativetuvīrava tuvīravau tuvīravāḥ
Accusativetuvīravam tuvīravau tuvīravān
Instrumentaltuvīraveṇa tuvīravābhyām tuvīravaiḥ tuvīravebhiḥ
Dativetuvīravāya tuvīravābhyām tuvīravebhyaḥ
Ablativetuvīravāt tuvīravābhyām tuvīravebhyaḥ
Genitivetuvīravasya tuvīravayoḥ tuvīravāṇām
Locativetuvīrave tuvīravayoḥ tuvīraveṣu

Compound tuvīrava -

Adverb -tuvīravam -tuvīravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria