Declension table of ?tuvigrīva

Deva

MasculineSingularDualPlural
Nominativetuvigrīvaḥ tuvigrīvau tuvigrīvāḥ
Vocativetuvigrīva tuvigrīvau tuvigrīvāḥ
Accusativetuvigrīvam tuvigrīvau tuvigrīvān
Instrumentaltuvigrīveṇa tuvigrīvābhyām tuvigrīvaiḥ tuvigrīvebhiḥ
Dativetuvigrīvāya tuvigrīvābhyām tuvigrīvebhyaḥ
Ablativetuvigrīvāt tuvigrīvābhyām tuvigrīvebhyaḥ
Genitivetuvigrīvasya tuvigrīvayoḥ tuvigrīvāṇām
Locativetuvigrīve tuvigrīvayoḥ tuvigrīveṣu

Compound tuvigrīva -

Adverb -tuvigrīvam -tuvigrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria