सुबन्तावली ?तुविद्युम्न

Roma

पुमान्एकद्विबहु
प्रथमातुविद्युम्नः तुविद्युम्नौ तुविद्युम्नाः
सम्बोधनम्तुविद्युम्न तुविद्युम्नौ तुविद्युम्नाः
द्वितीयातुविद्युम्नम् तुविद्युम्नौ तुविद्युम्नान्
तृतीयातुविद्युम्नेन तुविद्युम्नाभ्याम् तुविद्युम्नैः तुविद्युम्नेभिः
चतुर्थीतुविद्युम्नाय तुविद्युम्नाभ्याम् तुविद्युम्नेभ्यः
पञ्चमीतुविद्युम्नात् तुविद्युम्नाभ्याम् तुविद्युम्नेभ्यः
षष्ठीतुविद्युम्नस्य तुविद्युम्नयोः तुविद्युम्नानाम्
सप्तमीतुविद्युम्ने तुविद्युम्नयोः तुविद्युम्नेषु

समास तुविद्युम्न

अव्यय ॰तुविद्युम्नम् ॰तुविद्युम्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria