Declension table of ?tuvideṣṇa

Deva

MasculineSingularDualPlural
Nominativetuvideṣṇaḥ tuvideṣṇau tuvideṣṇāḥ
Vocativetuvideṣṇa tuvideṣṇau tuvideṣṇāḥ
Accusativetuvideṣṇam tuvideṣṇau tuvideṣṇān
Instrumentaltuvideṣṇena tuvideṣṇābhyām tuvideṣṇaiḥ tuvideṣṇebhiḥ
Dativetuvideṣṇāya tuvideṣṇābhyām tuvideṣṇebhyaḥ
Ablativetuvideṣṇāt tuvideṣṇābhyām tuvideṣṇebhyaḥ
Genitivetuvideṣṇasya tuvideṣṇayoḥ tuvideṣṇānām
Locativetuvideṣṇe tuvideṣṇayoḥ tuvideṣṇeṣu

Compound tuvideṣṇa -

Adverb -tuvideṣṇam -tuvideṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria