Declension table of ?tuviṣmat

Deva

NeuterSingularDualPlural
Nominativetuviṣmat tuviṣmantī tuviṣmatī tuviṣmanti
Vocativetuviṣmat tuviṣmantī tuviṣmatī tuviṣmanti
Accusativetuviṣmat tuviṣmantī tuviṣmatī tuviṣmanti
Instrumentaltuviṣmatā tuviṣmadbhyām tuviṣmadbhiḥ
Dativetuviṣmate tuviṣmadbhyām tuviṣmadbhyaḥ
Ablativetuviṣmataḥ tuviṣmadbhyām tuviṣmadbhyaḥ
Genitivetuviṣmataḥ tuviṣmatoḥ tuviṣmatām
Locativetuviṣmati tuviṣmatoḥ tuviṣmatsu

Adverb -tuviṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria