Declension table of ?tuviṣṭama

Deva

NeuterSingularDualPlural
Nominativetuviṣṭamam tuviṣṭame tuviṣṭamāni
Vocativetuviṣṭama tuviṣṭame tuviṣṭamāni
Accusativetuviṣṭamam tuviṣṭame tuviṣṭamāni
Instrumentaltuviṣṭamena tuviṣṭamābhyām tuviṣṭamaiḥ
Dativetuviṣṭamāya tuviṣṭamābhyām tuviṣṭamebhyaḥ
Ablativetuviṣṭamāt tuviṣṭamābhyām tuviṣṭamebhyaḥ
Genitivetuviṣṭamasya tuviṣṭamayoḥ tuviṣṭamānām
Locativetuviṣṭame tuviṣṭamayoḥ tuviṣṭameṣu

Compound tuviṣṭama -

Adverb -tuviṣṭamam -tuviṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria