Declension table of ?tuviṣṭama

Deva

MasculineSingularDualPlural
Nominativetuviṣṭamaḥ tuviṣṭamau tuviṣṭamāḥ
Vocativetuviṣṭama tuviṣṭamau tuviṣṭamāḥ
Accusativetuviṣṭamam tuviṣṭamau tuviṣṭamān
Instrumentaltuviṣṭamena tuviṣṭamābhyām tuviṣṭamaiḥ tuviṣṭamebhiḥ
Dativetuviṣṭamāya tuviṣṭamābhyām tuviṣṭamebhyaḥ
Ablativetuviṣṭamāt tuviṣṭamābhyām tuviṣṭamebhyaḥ
Genitivetuviṣṭamasya tuviṣṭamayoḥ tuviṣṭamānām
Locativetuviṣṭame tuviṣṭamayoḥ tuviṣṭameṣu

Compound tuviṣṭama -

Adverb -tuviṣṭamam -tuviṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria