Declension table of ?tūtumā

Deva

FeminineSingularDualPlural
Nominativetūtumā tūtume tūtumāḥ
Vocativetūtume tūtume tūtumāḥ
Accusativetūtumām tūtume tūtumāḥ
Instrumentaltūtumayā tūtumābhyām tūtumābhiḥ
Dativetūtumāyai tūtumābhyām tūtumābhyaḥ
Ablativetūtumāyāḥ tūtumābhyām tūtumābhyaḥ
Genitivetūtumāyāḥ tūtumayoḥ tūtumānām
Locativetūtumāyām tūtumayoḥ tūtumāsu

Adverb -tūtumam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria