Declension table of ?tūtuji

Deva

MasculineSingularDualPlural
Nominativetūtujiḥ tūtujī tūtujayaḥ
Vocativetūtuje tūtujī tūtujayaḥ
Accusativetūtujim tūtujī tūtujīn
Instrumentaltūtujinā tūtujibhyām tūtujibhiḥ
Dativetūtujaye tūtujibhyām tūtujibhyaḥ
Ablativetūtujeḥ tūtujibhyām tūtujibhyaḥ
Genitivetūtujeḥ tūtujyoḥ tūtujīnām
Locativetūtujau tūtujyoḥ tūtujiṣu

Compound tūtuji -

Adverb -tūtuji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria