Declension table of ?tūta

Deva

NeuterSingularDualPlural
Nominativetūtam tūte tūtāni
Vocativetūta tūte tūtāni
Accusativetūtam tūte tūtāni
Instrumentaltūtena tūtābhyām tūtaiḥ
Dativetūtāya tūtābhyām tūtebhyaḥ
Ablativetūtāt tūtābhyām tūtebhyaḥ
Genitivetūtasya tūtayoḥ tūtānām
Locativetūte tūtayoḥ tūteṣu

Compound tūta -

Adverb -tūtam -tūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria