Declension table of ?tūryaghoṣa

Deva

MasculineSingularDualPlural
Nominativetūryaghoṣaḥ tūryaghoṣau tūryaghoṣāḥ
Vocativetūryaghoṣa tūryaghoṣau tūryaghoṣāḥ
Accusativetūryaghoṣam tūryaghoṣau tūryaghoṣān
Instrumentaltūryaghoṣeṇa tūryaghoṣābhyām tūryaghoṣaiḥ tūryaghoṣebhiḥ
Dativetūryaghoṣāya tūryaghoṣābhyām tūryaghoṣebhyaḥ
Ablativetūryaghoṣāt tūryaghoṣābhyām tūryaghoṣebhyaḥ
Genitivetūryaghoṣasya tūryaghoṣayoḥ tūryaghoṣāṇām
Locativetūryaghoṣe tūryaghoṣayoḥ tūryaghoṣeṣu

Compound tūryaghoṣa -

Adverb -tūryaghoṣam -tūryaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria