Declension table of ?tūrṇavatī

Deva

FeminineSingularDualPlural
Nominativetūrṇavatī tūrṇavatyau tūrṇavatyaḥ
Vocativetūrṇavati tūrṇavatyau tūrṇavatyaḥ
Accusativetūrṇavatīm tūrṇavatyau tūrṇavatīḥ
Instrumentaltūrṇavatyā tūrṇavatībhyām tūrṇavatībhiḥ
Dativetūrṇavatyai tūrṇavatībhyām tūrṇavatībhyaḥ
Ablativetūrṇavatyāḥ tūrṇavatībhyām tūrṇavatībhyaḥ
Genitivetūrṇavatyāḥ tūrṇavatyoḥ tūrṇavatīnām
Locativetūrṇavatyām tūrṇavatyoḥ tūrṇavatīṣu

Compound tūrṇavati - tūrṇavatī -

Adverb -tūrṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria