Declension table of ?tūrṇavat

Deva

NeuterSingularDualPlural
Nominativetūrṇavat tūrṇavantī tūrṇavatī tūrṇavanti
Vocativetūrṇavat tūrṇavantī tūrṇavatī tūrṇavanti
Accusativetūrṇavat tūrṇavantī tūrṇavatī tūrṇavanti
Instrumentaltūrṇavatā tūrṇavadbhyām tūrṇavadbhiḥ
Dativetūrṇavate tūrṇavadbhyām tūrṇavadbhyaḥ
Ablativetūrṇavataḥ tūrṇavadbhyām tūrṇavadbhyaḥ
Genitivetūrṇavataḥ tūrṇavatoḥ tūrṇavatām
Locativetūrṇavati tūrṇavatoḥ tūrṇavatsu

Adverb -tūrṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria