Declension table of ?tūrṇavat

Deva

MasculineSingularDualPlural
Nominativetūrṇavān tūrṇavantau tūrṇavantaḥ
Vocativetūrṇavan tūrṇavantau tūrṇavantaḥ
Accusativetūrṇavantam tūrṇavantau tūrṇavataḥ
Instrumentaltūrṇavatā tūrṇavadbhyām tūrṇavadbhiḥ
Dativetūrṇavate tūrṇavadbhyām tūrṇavadbhyaḥ
Ablativetūrṇavataḥ tūrṇavadbhyām tūrṇavadbhyaḥ
Genitivetūrṇavataḥ tūrṇavatoḥ tūrṇavatām
Locativetūrṇavati tūrṇavatoḥ tūrṇavatsu

Compound tūrṇavat -

Adverb -tūrṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria